A 426-14 Samarasāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 426/14
Title: Samarasāra
Dimensions: 21.5 x 10 cm x 48 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1696
Acc No.: NAK 5/4539
Remarks: folio number uncertain;


Reel No. A 426-14 MTM Inventory No.: New

Title Samarasāraṭīkā

Author Bharata

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged and available fols. 1–28

Size 21.4 x 9.2 cm

Folios 48

Lines per Folio 9

Foliation figures in lower right-hand margin of the verso (left-hand margin is damaged but the text is intact.

Place of Deposit NAK

Accession No. 5/4539

Manuscript Features

Excerpts

Beginning

/// namaḥ || ||

natvā taṃ paramānaṃdaṃ devadevaṃ sadāśivaṃ ||

ṭīkā samarasārasya kriyate bharatena vai || 1 ||

///(2)ra cikīrṣitaṃ pratijānīte || ||

natvā gurūnsamālokya svaraśāstrāṇi bhūriśaḥ ||

vakṣye yuddha///(3)kāṇāṃ mahībhrtāṃ iti || 1 ||

ahaṃ dharmavatāṃ rājñāṃ yudhajayopāyaṃ yuddhe jayārthaṃ yaḥ

upāyaḥ vyāpāra///(4)y anvayaḥ || (fol. 1v1–4)

End

prathamataḥ itarāṃgebhyaḥ pūrvaśoṣe pūrvaślokoktaṃ phalaṃ jñeyaṃ | yaḥ sa (!) (8) dvādaśasaptadaśaekadvitrivarṣāṇI tasya jīvanaṃ | sarvātra śarīrasya hṛcchoṣe hṛdayasthakle prathamataḥ śoṣaṇe ṣaṇmāsamadhye maraṇaṃ (9) nirdiśet || 81 ||

athānyad āha

haste nyaste śirasi yadi na chinnadaṃḍosyadṛṣṭaḥ

ṣaṇmāsāntar na maraṇabhayaṃ saṃpuṭe hastayos tu |

nya- (exp.27t, 7–9)

«Sub–colophon:»

iti śrīsamrāḍagnicid vājapeyī rāmacaṃdraviracitasamarasāragraṃtha(2)ṭīkāyāṃ kulākulādigaṇaḥ samāptaḥ || || (exp. 8b1-2)

Microfilm Details

Reel No. A 426/14a

Date of Filming 03-10-1972

Exposures 77

Used Copy Kathmandu

Type of Film positive

Remarks text on the exp. 3–28,

Catalogued by MS

Date 20-06-2007

Bibliography